Original

यत्तद्बलममित्राणां तथा वीरसमुद्यतम् ।हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैर्महत्तरम् ॥ १९ ॥

Segmented

यत् तद् बलम् अमित्राणाम् तथा वीर-समुद्यतम् हस्ति-अश्व-रथ-सम्पन्नम् त्रिभिः अङ्गैः महत्तरम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
तथा तथा pos=i
वीर वीर pos=n,comp=y
समुद्यतम् समुद्यम् pos=va,g=n,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=n,c=3,n=p
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
महत्तरम् महत्तर pos=a,g=n,c=1,n=s