Original

न श्रुतेन न दानेन न सान्त्वेन न चेज्यया ।त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत ॥ १८ ॥

Segmented

न श्रुतेन न दानेन न सान्त्वेन न च इज्यया त्वया इयम् पृथिवी लब्धा न उत्कोचेन तथा अपि उत

Analysis

Word Lemma Parse
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
दानेन दान pos=n,g=n,c=3,n=s
pos=i
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
pos=i
pos=i
इज्यया इज्या pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
लब्धा लभ् pos=va,g=f,c=1,n=s,f=part
pos=i
उत्कोचेन उत्कोच pos=n,g=m,c=3,n=s
तथा तथा pos=i
अपि अपि pos=i
उत उत pos=i