Original

यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये ।निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥ १७ ॥

Segmented

यस्मिन् क्षमा च क्रोधः च दान-आदाने भय-अभये निग्रह-अनुग्रहौ च उभौ स वै धर्म-विद् उच्यते

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
दान दान pos=n,comp=y
आदाने आदान pos=n,g=n,c=1,n=d
भय भय pos=n,comp=y
अभये अभय pos=n,g=n,c=1,n=d
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat