Original

असतां प्रतिषेधश्च सतां च परिपालनम् ।एष राज्ञां परो धर्मः समरे चापलायनम् ॥ १६ ॥

Segmented

असताम् प्रतिषेधः च सताम् च परिपालनम् एष राज्ञाम् परो धर्मः समरे च अपलायनम्

Analysis

Word Lemma Parse
असताम् असत् pos=a,g=m,c=6,n=p
प्रतिषेधः प्रतिषेध pos=n,g=m,c=1,n=s
pos=i
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
अपलायनम् अपलायन pos=n,g=n,c=1,n=s