Original

मित्रता सर्वभूतेषु दानमध्ययनं तपः ।ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम ॥ १५ ॥

Segmented

मित्र-ता सर्व-भूतेषु दानम् अध्ययनम् तपः ब्राह्मणस्य एष धर्मः स्यात् न राज्ञो राज-सत्तम

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s