Original

नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते ।नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत ॥ १४ ॥

Segmented

न अदण्डः क्षत्रियो भाति न अदण्डः भूतिम् अश्नुते न अदण्डस्य प्रजा राज्ञः सुखम् एधन्ति भारत

Analysis

Word Lemma Parse
pos=i
अदण्डः अदण्ड pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
pos=i
अदण्डः अदण्ड pos=a,g=m,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
pos=i
अदण्डस्य अदण्ड pos=a,g=m,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुखम् सुखम् pos=i
एधन्ति एध् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s