Original

न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते ।न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥ १३ ॥

Segmented

न क्लीबो वसुधाम् भुङ्क्ते न क्लीबो धनम् अश्नुते न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इव आसते

Analysis

Word Lemma Parse
pos=i
क्लीबो क्लीब pos=a,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
क्लीबो क्लीब pos=a,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
pos=i
क्लीबस्य क्लीब pos=a,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
पङ्क पङ्क pos=n,g=m,c=7,n=s
इव इव pos=i
आसते आस् pos=v,p=3,n=p,l=lat