Original

इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर ।कथमद्य पुनर्वीर विनिहंसि मनांस्युत ॥ १२ ॥

Segmented

इति एतान् एवम् उक्त्वा त्वम् स्वयम् धर्म-भृताम् वर कथम् अद्य पुनः वीर विनिहंसि मनांसि उत

Analysis

Word Lemma Parse
इति इति pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
अद्य अद्य pos=i
पुनः पुनर् pos=i
वीर वीर pos=n,g=m,c=8,n=s
विनिहंसि विनिहन् pos=v,p=2,n=s,l=lat
मनांसि मनस् pos=n,g=n,c=2,n=p
उत उत pos=i