Original

यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ।वनवासकृतं दुःखं भविष्यति सुखाय नः ॥ ११ ॥

Segmented

यजताम् विविधैः यज्ञैः समृद्धैः आप्त-दक्षिणैः वन-वास-कृतम् दुःखम् भविष्यति सुखाय नः

Analysis

Word Lemma Parse
यजताम् यज् pos=v,p=3,n=s,l=lot
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
वन वन pos=n,comp=y
वास वास pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सुखाय सुख pos=n,g=n,c=4,n=s
नः मद् pos=n,g=,c=6,n=p