Original

विरथांश्च रथान्कृत्वा निहत्य च महागजान् ।संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ॥ १० ॥

Segmented

विरथान् च रथान् कृत्वा निहत्य च महा-गजान् संस्तीर्य च रथैः भूमिम् स सादिन् अरिंदमाः

Analysis

Word Lemma Parse
विरथान् विरथ pos=a,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
निहत्य निहन् pos=vi
pos=i
महा महत् pos=a,comp=y
गजान् गज pos=n,g=m,c=2,n=p
संस्तीर्य संस्तृ pos=vi
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
सादिन् सादिन् pos=n,g=m,c=3,n=p
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p