Original

वैशंपायन उवाच ।अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे ।भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ॥ १ ॥

Segmented

वैशंपायन उवाच अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे भ्रातॄणाम् ब्रुवताम् तान् तान् विविधान् वेद-निश्चयान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्याहरति अव्याहरत् pos=a,g=m,c=7,n=s
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
वेद वेद pos=n,comp=y
निश्चयान् निश्चय pos=n,g=m,c=2,n=p