Original

यच्च किंचिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् ।न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ॥ ९९ ॥

Segmented

यत् च किंचिद् मया अज्ञानात् पुरस्ताद् विप्रियम् कृतम् न तत् मनसि कर्तव्यम् क्षमये त्वाम् प्रसीद मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
पुरस्ताद् पुरस्तात् pos=i
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
क्षमये क्षमय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s