Original

तथैव त्वरमाणेन त्वया कार्यं हितं मम ।यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥ ९७ ॥

Segmented

तथा एव त्वरमाणेन त्वया कार्यम् हितम् मम यत्नम् कुरु महा-प्राज्ञैः यथा स्वस्ति नौ भवेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
त्वरमाणेन त्वर् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हितम् हित pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथा यथा pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
भवेत् भू pos=v,p=3,n=s,l=vidhilin