Original

न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ।यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ॥ ९६ ॥

Segmented

न हि एवम् मित्र-कार्याणि प्रीत्या कुर्वन्ति साधवः यथा त्वम् मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एवम् एवम् pos=i
मित्र मित्र pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मोक्षितः मोक्षय् pos=va,g=m,c=1,n=s,f=part
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
त्वरमाणेन त्वर् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s