Original

एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् ।वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥ ९४ ॥

Segmented

एवम् उक्तवान् तु मार्जारो मूषकेन आत्मनः हितम् वचनम् वाक्य-तत्त्व-ज्ञः जीवित-अर्थी महामतिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मार्जारो मार्जार pos=n,g=m,c=1,n=s
मूषकेन मूषक pos=n,g=m,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s