Original

ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश ।अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥ ९३ ॥

Segmented

ततो भवत् अतिक्रान्ते त्रस्ते भीते च लोमश अहम् बिलम् प्रवेक्ष्यामि भवाञ् शाखाम् गमिष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
भवत् भवत् pos=a,g=m,c=7,n=s
अतिक्रान्ते अतिक्रम् pos=va,g=m,c=7,n=s,f=part
त्रस्ते त्रस् pos=va,g=m,c=7,n=s,f=part
भीते भी pos=va,g=m,c=7,n=s,f=part
pos=i
लोमश लोमश pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
भवाञ् भवत् pos=a,g=m,c=1,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt