Original

तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि ।न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥ ९२ ॥

Segmented

तस्मिन् काले प्रमुक्तः त्वम् तरुम् एव अधिरोहसि न हि ते जीविताद् अन्यत् किंचित् कृत्यम् भविष्यति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
प्रमुक्तः प्रमुच् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तरुम् तरु pos=n,g=m,c=2,n=s
एव एव pos=i
अधिरोहसि अधिरुह् pos=v,p=2,n=s,l=lat
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
जीविताद् जीवित pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt