Original

यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् ।ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ॥ ९१ ॥

Segmented

यावत् पश्यामि चण्डालम् आयान्तम् शस्त्र-पाणिम् ततस् छेत्स्यामि ते पाशम् प्राप्ते साधारणे भये

Analysis

Word Lemma Parse
यावत् यावत् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
चण्डालम् चण्डाल pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
साधारणे साधारण pos=a,g=n,c=7,n=s
भये भय pos=n,g=n,c=7,n=s