Original

अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् ।तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥ ९० ॥

Segmented

अकाल-विप्रमुक्तात् मे त्वत्त एव भयम् भवेत् तस्मात् कालम् प्रतीक्षस्व किम् इति त्वरसे सखे

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
विप्रमुक्तात् विप्रमुच् pos=va,g=m,c=5,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
त्वत्त त्वद् pos=n,g=m,c=5,n=s
एव एव pos=i
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्मात् तस्मात् pos=i
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
किम् किम् pos=i
इति इति pos=i
त्वरसे त्वर् pos=v,p=2,n=s,l=lat
सखे सखि pos=n,g=,c=8,n=s