Original

विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत् ।कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति ॥ ९ ॥

Segmented

विग्रहम् केन वा कुर्यात् संधिम् वा केन योजयेत् कथम् वा शत्रु-मध्य-स्थः वर्तेत अबलवत् इति

Analysis

Word Lemma Parse
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
संधिम् संधि pos=n,g=m,c=2,n=s
वा वा pos=i
केन pos=n,g=m,c=3,n=s
योजयेत् योजय् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
वा वा pos=i
शत्रु शत्रु pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
अबलवत् अबलवत् pos=a,g=m,c=1,n=s
इति इति pos=i