Original

अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते ।तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ ८९ ॥

Segmented

अकाले कृत्यम् आरब्धम् कर्तुम् न अर्थाय कल्पते तद् एव काल आरब्धम् महते ऽर्थाय कल्पते

Analysis

Word Lemma Parse
अकाले अकाल pos=n,g=m,c=7,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
कर्तुम् कृ pos=vi
pos=i
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
काल काल pos=n,g=m,c=7,n=s
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
महते महत् pos=a,g=m,c=4,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat