Original

तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः ।वयमेवात्र कालज्ञा न कालः परिहास्यते ॥ ८८ ॥

Segmented

तूष्णीम् भव न ते सौम्य त्वरा कार्या न संभ्रमः वयम् एव अत्र काल-ज्ञाः न कालः परिहास्यते

Analysis

Word Lemma Parse
तूष्णीम् तूष्णीम् pos=i
भव भू pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
त्वरा त्वरा pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
संभ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
अत्र अत्र pos=i
काल काल pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
कालः काल pos=n,g=m,c=1,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt