Original

इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् ।मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः ॥ ८७ ॥

Segmented

इति उक्तवान् त्वः तेन मतिमान् पलितो ऽब्रवीत् मार्जारम् अकृत-प्रज्ञम् वश्यम् आत्म-हितम् वचः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वः त्वर् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
पलितो पलित pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
अकृत अकृत pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
वश्यम् वश्य pos=a,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s