Original

किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे ।छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥ ८६ ॥

Segmented

किम् सौम्य न अभित्वरसे किम् कृतार्थो ऽवमन्यसे

Analysis

Word Lemma Parse
किम् किम् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
pos=i
अभित्वरसे अभित्वर् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
ऽवमन्यसे अवमन् pos=v,p=2,n=s,l=lat