Original

लीनस्तु तस्य गात्रेषु पलितो देशकालवित् ।चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥ ८३ ॥

Segmented

लीनः तु तस्य गात्रेषु पलितो देश-काल-विद्

Analysis

Word Lemma Parse
लीनः ली pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पलितो पलित pos=n,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s