Original

लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् ।तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् ॥ ८२ ॥

Segmented

लीनम् तु तस्य गात्रेषु मार्जारस्य अथ मूषकम् तौ दृष्ट्वा नकुल-उलूकौ निराशौ जग्मतुः गृहान्

Analysis

Word Lemma Parse
लीनम् ली pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
मार्जारस्य मार्जार pos=n,g=m,c=6,n=s
अथ अथ pos=i
मूषकम् मूषक pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
नकुल नकुल pos=n,comp=y
उलूकौ उलूक pos=n,g=m,c=1,n=d
निराशौ निराश pos=a,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p