Original

ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा ।प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह ॥ ८० ॥

Segmented

ग्राहयित्वा तु तम् स्व-अर्थम् मार्जारम् मूषकः तदा प्रविवेश सु विश्रब्धः सम्यग् अर्थान् चचार ह

Analysis

Word Lemma Parse
ग्राहयित्वा ग्राहय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
मूषकः मूषक pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सु सु pos=i
विश्रब्धः विश्रम्भ् pos=va,g=m,c=1,n=s,f=part
सम्यग् सम्यक् pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
चचार चर् pos=v,p=3,n=s,l=lit
pos=i