Original

प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते ।कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् ॥ ८ ॥

Segmented

प्रज्ञात-लक्षणे राजन्न् अमित्रे मित्र-ताम् गते कथम् नु पुरुषः कुर्यात् किम् वा कृत्वा सुखी भवेत्

Analysis

Word Lemma Parse
प्रज्ञात प्रज्ञा pos=va,comp=y,f=part
लक्षणे लक्षण pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अमित्रे अमित्र pos=n,g=m,c=7,n=s
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
नु नु pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
कृत्वा कृ pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin