Original

अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः ।सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ॥ ७८ ॥

Segmented

अस्मात् ते संशयात् मुक्तः स मित्र-गण-बान्धवः सर्व-कार्याणि कर्ताहम् प्रियाणि च हितानि च

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
संशयात् संशय pos=n,g=m,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
मित्र मित्र pos=n,comp=y
गण गण pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
कर्ताहम् कृ pos=v,p=1,n=s,l=lrt
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
pos=i
हितानि हित pos=a,g=n,c=2,n=p
pos=i