Original

तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् ।हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥ ७४ ॥

Segmented

तद् वचः संगतम् श्रुत्वा लोमशो युक्तम् अर्थवत् हर्षाद् उद्वीक्ष्य पलितम् स्वागतेन अभ्यपूजयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
संगतम् संगम् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
लोमशो लोमश pos=n,g=m,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
पलितम् पलित pos=n,g=m,c=2,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan