Original

उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् ।अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ॥ ७३ ॥

Segmented

उलूकात् च एव माम् रक्ष क्षुद्रः प्रार्थयते हि माम् अहम् छेत्स्यामि ते पाशान् सखे सत्येन ते शपे

Analysis

Word Lemma Parse
उलूकात् उलूक pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
सखे सखि pos=n,g=,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat