Original

अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् ।त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे ॥ ७२ ॥

Segmented

अहम् त्वा अनुप्रवेक्ष्यामि नकुलात् मे महद् भयम् त्रायस्व माम् मा वधीः च शक्तो ऽस्मि तव मोक्षणे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुप्रवेक्ष्यामि अनुप्रविश् pos=v,p=1,n=s,l=lrt
नकुलात् नकुल pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
मोक्षणे मोक्षण pos=n,g=n,c=7,n=s