Original

उदारं यद्भवानाह नैतच्चित्रं भवद्विधे ।विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥ ७१ ॥

Segmented

उदारम् यद् भवान् आह न एतत् चित्रम् भवद्विधे विदितो यः तु मार्गो मे हित-अर्थम् शृणु तम् मम

Analysis

Word Lemma Parse
उदारम् उदार pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
भवद्विधे भवद्विध pos=a,g=m,c=7,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मार्गो मार्ग pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s