Original

कथं मित्रमरिं चैव विन्देत भरतर्षभ ।चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥ ७ ॥

Segmented

कथम् मित्रम् अरिम् च एव विन्देत भरत-ऋषभ चेष्टितव्यम् कथम् च अत्र शत्रोः मित्रस्य च अन्तरे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
अरिम् अरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चेष्टितव्यम् चेष्ट् pos=va,g=n,c=1,n=s,f=krtya
कथम् कथम् pos=i
pos=i
अत्र अत्र pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
मित्रस्य मित्र pos=n,g=m,c=6,n=s
pos=i
अन्तरे अन्तर pos=n,g=n,c=7,n=s