Original

न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा ।निदेशवशवर्ती च भवन्तं शरणं गतः ॥ ६९ ॥

Segmented

न्यस्त-मानः ऽस्मि भक्तो ऽस्मि शिष्यः त्वद्-हित-कृत् तथा निदेश-वश-वर्ती च भवन्तम् शरणम् गतः

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
मानः मान pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भक्तो भक्त pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शिष्यः शिष्य pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
निदेश निदेश pos=n,comp=y
वश वश pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part