Original

विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः ।मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥ ६८ ॥

Segmented

विधत्स्व प्राप्त-कालम् यत् कार्यम् सिध्यतु च नौ मयि कृच्छ्राद् विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम्

Analysis

Word Lemma Parse
विधत्स्व विधा pos=v,p=2,n=s,l=lot
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सिध्यतु सिध् pos=v,p=3,n=s,l=lot
pos=i
नौ मद् pos=n,g=,c=6,n=d
मयि मद् pos=n,g=,c=7,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
विनिर्मुक्ते विनिर्मुच् pos=va,g=m,c=7,n=s,f=part
pos=i
विनङ्क्ष्यति विनश् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृत pos=n,g=n,c=1,n=s