Original

नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि ।श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥ ६६ ॥

Segmented

नन्दामि सौम्य भद्रम् ते यो माम् जीवन्तम् इच्छसि श्रेयः च यदि जानीषे क्रियताम् मा विचारय

Analysis

Word Lemma Parse
नन्दामि नन्द् pos=v,p=1,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
इच्छसि इष् pos=v,p=2,n=s,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
यदि यदि pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot