Original

बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्णयन् ।तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ॥ ६४ ॥

Segmented

बुद्धिमान् वाक्य-सम्पन्नः तत् वाक्यम् अनुवर्णयन् ताम् अवस्थाम् अवेक्ष्य अन्त्याम् साम्ना एव प्रत्यपूजयत्

Analysis

Word Lemma Parse
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुवर्णयन् अनुवर्णय् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
अन्त्याम् अन्त्य pos=a,g=f,c=2,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan