Original

कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥ ६० ॥

Segmented

कश्चित् तरति काष्ठेन सु गम्भीराम् महा-नदीम् स तारयति तत् काष्ठम् स च काष्ठेन तार्यते

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तरति तृ pos=v,p=3,n=s,l=lat
काष्ठेन काष्ठ pos=n,g=n,c=3,n=s
सु सु pos=i
गम्भीराम् गम्भीर pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तारयति तारय् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
काष्ठेन काष्ठ pos=n,g=n,c=3,n=s
तार्यते तारय् pos=v,p=3,n=s,l=lat