Original

सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः ।एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् ॥ ६ ॥

Segmented

सर्वतः प्रार्थ्यमानेन दुर्बलेन महा-बलैः एकेन एव असहायेन शक्यम् स्थातुम् कथम् भवेत्

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
प्रार्थ्यमानेन प्रार्थय् pos=va,g=m,c=3,n=s,f=part
दुर्बलेन दुर्बल pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
एकेन एक pos=n,g=m,c=3,n=s
एव एव pos=i
असहायेन असहाय pos=a,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
स्थातुम् स्था pos=vi
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin