Original

तस्माद्विवर्धतां प्रीतिः सत्या संगतिरस्तु नौ ।कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः ॥ ५८ ॥

Segmented

तस्माद् विवर्धताम् प्रीतिः सत्या संगतिः अस्तु नौ काल-अतीतम् अपार्थम् हि न प्रशंसन्ति पण्डिताः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विवर्धताम् विवृध् pos=v,p=3,n=s,l=lot
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
संगतिः संगति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
नौ मद् pos=n,g=,c=6,n=d
काल काल pos=n,comp=y
अतीतम् अती pos=va,g=n,c=2,n=s,f=part
अपार्थम् अपार्थ pos=a,g=n,c=2,n=s
हि हि pos=i
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p