Original

यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् ।न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ ॥ ५७ ॥

Segmented

न तौ धीराः प्रशंसन्ति नित्यम् उद्विग्न-चेतस्

Analysis

Word Lemma Parse
pos=i
तौ तद् pos=n,g=m,c=2,n=d
धीराः धीर pos=a,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
नित्यम् नित्य pos=a,g=n,c=1,n=s
उद्विग्न उद्विज् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=m,c=2,n=d