Original

त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः ।चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते ॥ ५६ ॥

Segmented

त्वम् आश्रितो नगस्य अग्रम् मूलम् तु अहम् उपाश्रितः चिर-उषितौ इह आवाम् वै वृक्षे ऽस्मिन् विदितम् हि ते

Analysis

Word Lemma Parse
त्वम् त्व pos=n,g=n,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
नगस्य नग pos=n,g=m,c=6,n=s
अग्रम् अग्र pos=n,g=n,c=2,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
चिर चिर pos=a,comp=y
उषितौ वस् pos=va,g=m,c=1,n=d,f=part
इह इह pos=i
आवाम् मद् pos=n,g=,c=1,n=d
वै वै pos=i
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s