Original

सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः ।सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ॥ ५४ ॥

Segmented

सताम् साप्तपदम् सख्यम् स वासः मे ऽसि पण्डितः सांवास्यकम् करिष्यामि न अस्ति ते मृत्युतो भयम्

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
साप्तपदम् साप्तपद pos=a,g=n,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
pos=i
वासः वास pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पण्डितः पण्डित pos=n,g=m,c=1,n=s
सांवास्यकम् सांवास्यक pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
मृत्युतो मृत्यु pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s