Original

कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते ।नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे ॥ ५३ ॥

Segmented

कूज् चपल-नेत्रः ऽयम् कौशिको माम् निरीक्षते नग-शाखा-ग्रहः तिष्ठन् तस्य अहम् भृशम् उद्विजे

Analysis

Word Lemma Parse
कूज् कूज् pos=va,g=m,c=1,n=s,f=part
चपल चपल pos=a,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कौशिको कौशिक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
नग नग pos=n,comp=y
शाखा शाखा pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
भृशम् भृशम् pos=i
उद्विजे उद्विज् pos=v,p=1,n=s,l=lat