Original

मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः ।आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥ ५१ ॥

Segmented

मया हि उपायः दृष्टो ऽयम् विचार्य मतिम् आत्मनः आत्म-अर्थम् च त्वद्-अर्थम् च श्रेयः साधारणम् हि नौ

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
उपायः उपाय pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
विचार्य विचारय् pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
साधारणम् साधारण pos=a,g=n,c=8,n=s
हि हि pos=i
नौ मद् pos=n,g=,c=6,n=d