Original

अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् ।येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ॥ ५० ॥

Segmented

अस्ति कश्चिद् उपायो ऽत्र पुष्कलः प्रतिभाति माम् येन शक्यः त्वया मोक्षः प्राप्तुम् श्रेयो यथा मया

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उपायो उपाय pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
पुष्कलः पुष्कल pos=a,g=m,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
यथा यथा pos=i
मया मद् pos=n,g=,c=3,n=s