Original

विषमस्थं हि राजानं शत्रवः परिपन्थिनः ।बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥ ५ ॥

Segmented

विषम-स्थम् हि राजानम् शत्रवः परिपन्थिनः बहवो अपि एकम् उद्धर्तुम् यतन्ते पूर्व-तापिताः

Analysis

Word Lemma Parse
विषम विषम pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हि हि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
अपि अपि pos=i
एकम् एक pos=n,g=m,c=2,n=s
उद्धर्तुम् उद्धृ pos=vi
यतन्ते यत् pos=v,p=3,n=p,l=lat
पूर्व पूर्व pos=n,comp=y
तापिताः तापय् pos=va,g=m,c=1,n=p,f=part