Original

न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा ।अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥ ४९ ॥

Segmented

न ते सौम्य विषत्तव्यम् जीविष्यसि यथा पुरा अहम् त्वाम् उद्धरिष्यामि प्राणाञ् जह्याम् हि ते कृते

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
विषत्तव्यम् विषद् pos=va,g=n,c=1,n=s,f=krtya
जीविष्यसि जीव् pos=v,p=2,n=s,l=lrt
यथा यथा pos=i
पुरा पुरा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उद्धरिष्यामि उद्धृ pos=v,p=1,n=s,l=lrt
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृते कृते pos=i