Original

सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि ।जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥ ४८ ॥

Segmented

सौहृदेन अभिभाषे त्वा कच्चित् मार्जारैः जीवसि जीवितम् हि ते इच्छामि श्रेयः साधारणम् हि नौ

Analysis

Word Lemma Parse
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
अभिभाषे अभिभाष् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
कच्चित् कच्चित् pos=i
मार्जारैः मार्जार pos=n,g=m,c=8,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=2,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
साधारणम् साधारण pos=a,g=n,c=1,n=s
हि हि pos=i
नौ मद् pos=n,g=,c=6,n=d